Declension table of sūcikaṭāhanyāya

Deva

MasculineSingularDualPlural
Nominativesūcikaṭāhanyāyaḥ sūcikaṭāhanyāyau sūcikaṭāhanyāyāḥ
Vocativesūcikaṭāhanyāya sūcikaṭāhanyāyau sūcikaṭāhanyāyāḥ
Accusativesūcikaṭāhanyāyam sūcikaṭāhanyāyau sūcikaṭāhanyāyān
Instrumentalsūcikaṭāhanyāyena sūcikaṭāhanyāyābhyām sūcikaṭāhanyāyaiḥ sūcikaṭāhanyāyebhiḥ
Dativesūcikaṭāhanyāyāya sūcikaṭāhanyāyābhyām sūcikaṭāhanyāyebhyaḥ
Ablativesūcikaṭāhanyāyāt sūcikaṭāhanyāyābhyām sūcikaṭāhanyāyebhyaḥ
Genitivesūcikaṭāhanyāyasya sūcikaṭāhanyāyayoḥ sūcikaṭāhanyāyānām
Locativesūcikaṭāhanyāye sūcikaṭāhanyāyayoḥ sūcikaṭāhanyāyeṣu

Compound sūcikaṭāhanyāya -

Adverb -sūcikaṭāhanyāyam -sūcikaṭāhanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria