Declension table of sūci

Deva

FeminineSingularDualPlural
Nominativesūciḥ sūcī sūcayaḥ
Vocativesūce sūcī sūcayaḥ
Accusativesūcim sūcī sūcīḥ
Instrumentalsūcyā sūcibhyām sūcibhiḥ
Dativesūcyai sūcaye sūcibhyām sūcibhyaḥ
Ablativesūcyāḥ sūceḥ sūcibhyām sūcibhyaḥ
Genitivesūcyāḥ sūceḥ sūcyoḥ sūcīnām
Locativesūcyām sūcau sūcyoḥ sūciṣu

Compound sūci -

Adverb -sūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria