सुबन्तावली ?सूचयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासूचयिष्यन्ती सूचयिष्यन्त्यौ सूचयिष्यन्त्यः
सम्बोधनम्सूचयिष्यन्ति सूचयिष्यन्त्यौ सूचयिष्यन्त्यः
द्वितीयासूचयिष्यन्तीम् सूचयिष्यन्त्यौ सूचयिष्यन्तीः
तृतीयासूचयिष्यन्त्या सूचयिष्यन्तीभ्याम् सूचयिष्यन्तीभिः
चतुर्थीसूचयिष्यन्त्यै सूचयिष्यन्तीभ्याम् सूचयिष्यन्तीभ्यः
पञ्चमीसूचयिष्यन्त्याः सूचयिष्यन्तीभ्याम् सूचयिष्यन्तीभ्यः
षष्ठीसूचयिष्यन्त्याः सूचयिष्यन्त्योः सूचयिष्यन्तीनाम्
सप्तमीसूचयिष्यन्त्याम् सूचयिष्यन्त्योः सूचयिष्यन्तीषु

समास सूचयिष्यन्ति सूचयिष्यन्ती

अव्यय ॰सूचयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria