Declension table of ?sūcayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesūcayiṣyamāṇā sūcayiṣyamāṇe sūcayiṣyamāṇāḥ
Vocativesūcayiṣyamāṇe sūcayiṣyamāṇe sūcayiṣyamāṇāḥ
Accusativesūcayiṣyamāṇām sūcayiṣyamāṇe sūcayiṣyamāṇāḥ
Instrumentalsūcayiṣyamāṇayā sūcayiṣyamāṇābhyām sūcayiṣyamāṇābhiḥ
Dativesūcayiṣyamāṇāyai sūcayiṣyamāṇābhyām sūcayiṣyamāṇābhyaḥ
Ablativesūcayiṣyamāṇāyāḥ sūcayiṣyamāṇābhyām sūcayiṣyamāṇābhyaḥ
Genitivesūcayiṣyamāṇāyāḥ sūcayiṣyamāṇayoḥ sūcayiṣyamāṇānām
Locativesūcayiṣyamāṇāyām sūcayiṣyamāṇayoḥ sūcayiṣyamāṇāsu

Adverb -sūcayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria