Declension table of ?sūcayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesūcayiṣyamāṇam sūcayiṣyamāṇe sūcayiṣyamāṇāni
Vocativesūcayiṣyamāṇa sūcayiṣyamāṇe sūcayiṣyamāṇāni
Accusativesūcayiṣyamāṇam sūcayiṣyamāṇe sūcayiṣyamāṇāni
Instrumentalsūcayiṣyamāṇena sūcayiṣyamāṇābhyām sūcayiṣyamāṇaiḥ
Dativesūcayiṣyamāṇāya sūcayiṣyamāṇābhyām sūcayiṣyamāṇebhyaḥ
Ablativesūcayiṣyamāṇāt sūcayiṣyamāṇābhyām sūcayiṣyamāṇebhyaḥ
Genitivesūcayiṣyamāṇasya sūcayiṣyamāṇayoḥ sūcayiṣyamāṇānām
Locativesūcayiṣyamāṇe sūcayiṣyamāṇayoḥ sūcayiṣyamāṇeṣu

Compound sūcayiṣyamāṇa -

Adverb -sūcayiṣyamāṇam -sūcayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria