सुबन्तावली ?सूचयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासूचयिष्यमाणः सूचयिष्यमाणौ सूचयिष्यमाणाः
सम्बोधनम्सूचयिष्यमाण सूचयिष्यमाणौ सूचयिष्यमाणाः
द्वितीयासूचयिष्यमाणम् सूचयिष्यमाणौ सूचयिष्यमाणान्
तृतीयासूचयिष्यमाणेन सूचयिष्यमाणाभ्याम् सूचयिष्यमाणैः सूचयिष्यमाणेभिः
चतुर्थीसूचयिष्यमाणाय सूचयिष्यमाणाभ्याम् सूचयिष्यमाणेभ्यः
पञ्चमीसूचयिष्यमाणात् सूचयिष्यमाणाभ्याम् सूचयिष्यमाणेभ्यः
षष्ठीसूचयिष्यमाणस्य सूचयिष्यमाणयोः सूचयिष्यमाणानाम्
सप्तमीसूचयिष्यमाणे सूचयिष्यमाणयोः सूचयिष्यमाणेषु

समास सूचयिष्यमाण

अव्यय ॰सूचयिष्यमाणम् ॰सूचयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria