Declension table of ?sūcayat

Deva

NeuterSingularDualPlural
Nominativesūcayat sūcayantī sūcayatī sūcayanti
Vocativesūcayat sūcayantī sūcayatī sūcayanti
Accusativesūcayat sūcayantī sūcayatī sūcayanti
Instrumentalsūcayatā sūcayadbhyām sūcayadbhiḥ
Dativesūcayate sūcayadbhyām sūcayadbhyaḥ
Ablativesūcayataḥ sūcayadbhyām sūcayadbhyaḥ
Genitivesūcayataḥ sūcayatoḥ sūcayatām
Locativesūcayati sūcayatoḥ sūcayatsu

Adverb -sūcayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria