Declension table of ?sūcayat

Deva

MasculineSingularDualPlural
Nominativesūcayan sūcayantau sūcayantaḥ
Vocativesūcayan sūcayantau sūcayantaḥ
Accusativesūcayantam sūcayantau sūcayataḥ
Instrumentalsūcayatā sūcayadbhyām sūcayadbhiḥ
Dativesūcayate sūcayadbhyām sūcayadbhyaḥ
Ablativesūcayataḥ sūcayadbhyām sūcayadbhyaḥ
Genitivesūcayataḥ sūcayatoḥ sūcayatām
Locativesūcayati sūcayatoḥ sūcayatsu

Compound sūcayat -

Adverb -sūcayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria