Declension table of ?sūcanīya

Deva

MasculineSingularDualPlural
Nominativesūcanīyaḥ sūcanīyau sūcanīyāḥ
Vocativesūcanīya sūcanīyau sūcanīyāḥ
Accusativesūcanīyam sūcanīyau sūcanīyān
Instrumentalsūcanīyena sūcanīyābhyām sūcanīyaiḥ sūcanīyebhiḥ
Dativesūcanīyāya sūcanīyābhyām sūcanīyebhyaḥ
Ablativesūcanīyāt sūcanīyābhyām sūcanīyebhyaḥ
Genitivesūcanīyasya sūcanīyayoḥ sūcanīyānām
Locativesūcanīye sūcanīyayoḥ sūcanīyeṣu

Compound sūcanīya -

Adverb -sūcanīyam -sūcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria