Declension table of sūcaka

Deva

NeuterSingularDualPlural
Nominativesūcakam sūcake sūcakāni
Vocativesūcaka sūcake sūcakāni
Accusativesūcakam sūcake sūcakāni
Instrumentalsūcakena sūcakābhyām sūcakaiḥ
Dativesūcakāya sūcakābhyām sūcakebhyaḥ
Ablativesūcakāt sūcakābhyām sūcakebhyaḥ
Genitivesūcakasya sūcakayoḥ sūcakānām
Locativesūcake sūcakayoḥ sūcakeṣu

Compound sūcaka -

Adverb -sūcakam -sūcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria