Declension table of sūca

Deva

NeuterSingularDualPlural
Nominativesūcam sūce sūcāni
Vocativesūca sūce sūcāni
Accusativesūcam sūce sūcāni
Instrumentalsūcena sūcābhyām sūcaiḥ
Dativesūcāya sūcābhyām sūcebhyaḥ
Ablativesūcāt sūcābhyām sūcebhyaḥ
Genitivesūcasya sūcayoḥ sūcānām
Locativesūce sūcayoḥ sūceṣu

Compound sūca -

Adverb -sūcam -sūcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria