सुबन्तावली ?सुत्याकालीन

Roma

पुमान्एकद्विबहु
प्रथमासुत्याकालीनः सुत्याकालीनौ सुत्याकालीनाः
सम्बोधनम्सुत्याकालीन सुत्याकालीनौ सुत्याकालीनाः
द्वितीयासुत्याकालीनम् सुत्याकालीनौ सुत्याकालीनान्
तृतीयासुत्याकालीनेन सुत्याकालीनाभ्याम् सुत्याकालीनैः सुत्याकालीनेभिः
चतुर्थीसुत्याकालीनाय सुत्याकालीनाभ्याम् सुत्याकालीनेभ्यः
पञ्चमीसुत्याकालीनात् सुत्याकालीनाभ्याम् सुत्याकालीनेभ्यः
षष्ठीसुत्याकालीनस्य सुत्याकालीनयोः सुत्याकालीनानाम्
सप्तमीसुत्याकालीने सुत्याकालीनयोः सुत्याकालीनेषु

समास सुत्याकालीन

अव्यय ॰सुत्याकालीनम् ॰सुत्याकालीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria