Declension table of ?sutyākāla

Deva

MasculineSingularDualPlural
Nominativesutyākālaḥ sutyākālau sutyākālāḥ
Vocativesutyākāla sutyākālau sutyākālāḥ
Accusativesutyākālam sutyākālau sutyākālān
Instrumentalsutyākālena sutyākālābhyām sutyākālaiḥ sutyākālebhiḥ
Dativesutyākālāya sutyākālābhyām sutyākālebhyaḥ
Ablativesutyākālāt sutyākālābhyām sutyākālebhyaḥ
Genitivesutyākālasya sutyākālayoḥ sutyākālānām
Locativesutyākāle sutyākālayoḥ sutyākāleṣu

Compound sutyākāla -

Adverb -sutyākālam -sutyākālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria