Declension table of ?sutrāmaṇī

Deva

FeminineSingularDualPlural
Nominativesutrāmaṇī sutrāmaṇyau sutrāmaṇyaḥ
Vocativesutrāmaṇi sutrāmaṇyau sutrāmaṇyaḥ
Accusativesutrāmaṇīm sutrāmaṇyau sutrāmaṇīḥ
Instrumentalsutrāmaṇyā sutrāmaṇībhyām sutrāmaṇībhiḥ
Dativesutrāmaṇyai sutrāmaṇībhyām sutrāmaṇībhyaḥ
Ablativesutrāmaṇyāḥ sutrāmaṇībhyām sutrāmaṇībhyaḥ
Genitivesutrāmaṇyāḥ sutrāmaṇyoḥ sutrāmaṇīnām
Locativesutrāmaṇyām sutrāmaṇyoḥ sutrāmaṇīṣu

Compound sutrāmaṇi - sutrāmaṇī -

Adverb -sutrāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria