सुबन्तावली ?सुतीक्ष्णाग्रा

Roma

स्त्रीएकद्विबहु
प्रथमासुतीक्ष्णाग्रा सुतीक्ष्णाग्रे सुतीक्ष्णाग्राः
सम्बोधनम्सुतीक्ष्णाग्रे सुतीक्ष्णाग्रे सुतीक्ष्णाग्राः
द्वितीयासुतीक्ष्णाग्राम् सुतीक्ष्णाग्रे सुतीक्ष्णाग्राः
तृतीयासुतीक्ष्णाग्रया सुतीक्ष्णाग्राभ्याम् सुतीक्ष्णाग्राभिः
चतुर्थीसुतीक्ष्णाग्रायै सुतीक्ष्णाग्राभ्याम् सुतीक्ष्णाग्राभ्यः
पञ्चमीसुतीक्ष्णाग्रायाः सुतीक्ष्णाग्राभ्याम् सुतीक्ष्णाग्राभ्यः
षष्ठीसुतीक्ष्णाग्रायाः सुतीक्ष्णाग्रयोः सुतीक्ष्णाग्राणाम्
सप्तमीसुतीक्ष्णाग्रायाम् सुतीक्ष्णाग्रयोः सुतीक्ष्णाग्रासु

अव्यय ॰सुतीक्ष्णाग्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria