सुबन्तावली ?सुतवस्करा

Roma

स्त्रीएकद्विबहु
प्रथमासुतवस्करा सुतवस्करे सुतवस्कराः
सम्बोधनम्सुतवस्करे सुतवस्करे सुतवस्कराः
द्वितीयासुतवस्कराम् सुतवस्करे सुतवस्कराः
तृतीयासुतवस्करया सुतवस्कराभ्याम् सुतवस्कराभिः
चतुर्थीसुतवस्करायै सुतवस्कराभ्याम् सुतवस्कराभ्यः
पञ्चमीसुतवस्करायाः सुतवस्कराभ्याम् सुतवस्कराभ्यः
षष्ठीसुतवस्करायाः सुतवस्करयोः सुतवस्कराणाम्
सप्तमीसुतवस्करायाम् सुतवस्करयोः सुतवस्करासु

अव्यय ॰सुतवस्करम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria