Declension table of sutaptā

Deva

FeminineSingularDualPlural
Nominativesutaptā sutapte sutaptāḥ
Vocativesutapte sutapte sutaptāḥ
Accusativesutaptām sutapte sutaptāḥ
Instrumentalsutaptayā sutaptābhyām sutaptābhiḥ
Dativesutaptāyai sutaptābhyām sutaptābhyaḥ
Ablativesutaptāyāḥ sutaptābhyām sutaptābhyaḥ
Genitivesutaptāyāḥ sutaptayoḥ sutaptānām
Locativesutaptāyām sutaptayoḥ sutaptāsu

Adverb -sutaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria