Declension table of ?sutapādukā

Deva

FeminineSingularDualPlural
Nominativesutapādukā sutapāduke sutapādukāḥ
Vocativesutapāduke sutapāduke sutapādukāḥ
Accusativesutapādukām sutapāduke sutapādukāḥ
Instrumentalsutapādukayā sutapādukābhyām sutapādukābhiḥ
Dativesutapādukāyai sutapādukābhyām sutapādukābhyaḥ
Ablativesutapādukāyāḥ sutapādukābhyām sutapādukābhyaḥ
Genitivesutapādukāyāḥ sutapādukayoḥ sutapādukānām
Locativesutapādukāyām sutapādukayoḥ sutapādukāsu

Adverb -sutapādukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria