Declension table of sutanu

Deva

FeminineSingularDualPlural
Nominativesutanuḥ sutanū sutanavaḥ
Vocativesutano sutanū sutanavaḥ
Accusativesutanum sutanū sutanūḥ
Instrumentalsutanvā sutanubhyām sutanubhiḥ
Dativesutanvai sutanave sutanubhyām sutanubhyaḥ
Ablativesutanvāḥ sutanoḥ sutanubhyām sutanubhyaḥ
Genitivesutanvāḥ sutanoḥ sutanvoḥ sutanūnām
Locativesutanvām sutanau sutanvoḥ sutanuṣu

Compound sutanu -

Adverb -sutanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria