Declension table of ?sutambhara

Deva

NeuterSingularDualPlural
Nominativesutambharam sutambhare sutambharāṇi
Vocativesutambhara sutambhare sutambharāṇi
Accusativesutambharam sutambhare sutambharāṇi
Instrumentalsutambhareṇa sutambharābhyām sutambharaiḥ
Dativesutambharāya sutambharābhyām sutambharebhyaḥ
Ablativesutambharāt sutambharābhyām sutambharebhyaḥ
Genitivesutambharasya sutambharayoḥ sutambharāṇām
Locativesutambhare sutambharayoḥ sutambhareṣu

Compound sutambhara -

Adverb -sutambharam -sutambharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria