Declension table of ?sutambhara

Deva

MasculineSingularDualPlural
Nominativesutambharaḥ sutambharau sutambharāḥ
Vocativesutambhara sutambharau sutambharāḥ
Accusativesutambharam sutambharau sutambharān
Instrumentalsutambhareṇa sutambharābhyām sutambharaiḥ sutambharebhiḥ
Dativesutambharāya sutambharābhyām sutambharebhyaḥ
Ablativesutambharāt sutambharābhyām sutambharebhyaḥ
Genitivesutambharasya sutambharayoḥ sutambharāṇām
Locativesutambhare sutambharayoḥ sutambhareṣu

Compound sutambhara -

Adverb -sutambharam -sutambharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria