Declension table of ?sutāvatā

Deva

FeminineSingularDualPlural
Nominativesutāvatā sutāvate sutāvatāḥ
Vocativesutāvate sutāvate sutāvatāḥ
Accusativesutāvatām sutāvate sutāvatāḥ
Instrumentalsutāvatayā sutāvatābhyām sutāvatābhiḥ
Dativesutāvatāyai sutāvatābhyām sutāvatābhyaḥ
Ablativesutāvatāyāḥ sutāvatābhyām sutāvatābhyaḥ
Genitivesutāvatāyāḥ sutāvatayoḥ sutāvatānām
Locativesutāvatāyām sutāvatayoḥ sutāvatāsu

Adverb -sutāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria