Declension table of ?sutātī

Deva

FeminineSingularDualPlural
Nominativesutātī sutātyau sutātyaḥ
Vocativesutāti sutātyau sutātyaḥ
Accusativesutātīm sutātyau sutātīḥ
Instrumentalsutātyā sutātībhyām sutātībhiḥ
Dativesutātyai sutātībhyām sutātībhyaḥ
Ablativesutātyāḥ sutātībhyām sutātībhyaḥ
Genitivesutātyāḥ sutātyoḥ sutātīnām
Locativesutātyām sutātyoḥ sutātīṣu

Compound sutāti - sutātī -

Adverb -sutāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria