Declension table of ?sutāt

Deva

MasculineSingularDualPlural
Nominativesutān sutāntau sutāntaḥ
Vocativesutān sutāntau sutāntaḥ
Accusativesutāntam sutāntau sutātaḥ
Instrumentalsutātā sutādbhyām sutādbhiḥ
Dativesutāte sutādbhyām sutādbhyaḥ
Ablativesutātaḥ sutādbhyām sutādbhyaḥ
Genitivesutātaḥ sutātoḥ sutātām
Locativesutāti sutātoḥ sutātsu

Compound sutāt -

Adverb -sutāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria