Declension table of ?suta

Deva

NeuterSingularDualPlural
Nominativesutam sute sutāni
Vocativesuta sute sutāni
Accusativesutam sute sutāni
Instrumentalsutena sutābhyām sutaiḥ
Dativesutāya sutābhyām sutebhyaḥ
Ablativesutāt sutābhyām sutebhyaḥ
Genitivesutasya sutayoḥ sutānām
Locativesute sutayoḥ suteṣu

Compound suta -

Adverb -sutam -sutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria