Declension table of ?suta

Deva

MasculineSingularDualPlural
Nominativesutaḥ sutau sutāḥ
Vocativesuta sutau sutāḥ
Accusativesutam sutau sutān
Instrumentalsutena sutābhyām sutaiḥ sutebhiḥ
Dativesutāya sutābhyām sutebhyaḥ
Ablativesutāt sutābhyām sutebhyaḥ
Genitivesutasya sutayoḥ sutānām
Locativesute sutayoḥ suteṣu

Compound suta -

Adverb -sutam -sutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria