Declension table of ?susyūṣyat

Deva

MasculineSingularDualPlural
Nominativesusyūṣyan susyūṣyantau susyūṣyantaḥ
Vocativesusyūṣyan susyūṣyantau susyūṣyantaḥ
Accusativesusyūṣyantam susyūṣyantau susyūṣyataḥ
Instrumentalsusyūṣyatā susyūṣyadbhyām susyūṣyadbhiḥ
Dativesusyūṣyate susyūṣyadbhyām susyūṣyadbhyaḥ
Ablativesusyūṣyataḥ susyūṣyadbhyām susyūṣyadbhyaḥ
Genitivesusyūṣyataḥ susyūṣyatoḥ susyūṣyatām
Locativesusyūṣyati susyūṣyatoḥ susyūṣyatsu

Compound susyūṣyat -

Adverb -susyūṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria