सुबन्तावली ?सुस्यूष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासुस्यूष्यन्ती सुस्यूष्यन्त्यौ सुस्यूष्यन्त्यः
सम्बोधनम्सुस्यूष्यन्ति सुस्यूष्यन्त्यौ सुस्यूष्यन्त्यः
द्वितीयासुस्यूष्यन्तीम् सुस्यूष्यन्त्यौ सुस्यूष्यन्तीः
तृतीयासुस्यूष्यन्त्या सुस्यूष्यन्तीभ्याम् सुस्यूष्यन्तीभिः
चतुर्थीसुस्यूष्यन्त्यै सुस्यूष्यन्तीभ्याम् सुस्यूष्यन्तीभ्यः
पञ्चमीसुस्यूष्यन्त्याः सुस्यूष्यन्तीभ्याम् सुस्यूष्यन्तीभ्यः
षष्ठीसुस्यूष्यन्त्याः सुस्यूष्यन्त्योः सुस्यूष्यन्तीनाम्
सप्तमीसुस्यूष्यन्त्याम् सुस्यूष्यन्त्योः सुस्यूष्यन्तीषु

समास सुस्यूष्यन्ति सुस्यूष्यन्ती

अव्यय ॰सुस्यूष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria