Declension table of ?susyūṣyantī

Deva

FeminineSingularDualPlural
Nominativesusyūṣyantī susyūṣyantyau susyūṣyantyaḥ
Vocativesusyūṣyanti susyūṣyantyau susyūṣyantyaḥ
Accusativesusyūṣyantīm susyūṣyantyau susyūṣyantīḥ
Instrumentalsusyūṣyantyā susyūṣyantībhyām susyūṣyantībhiḥ
Dativesusyūṣyantyai susyūṣyantībhyām susyūṣyantībhyaḥ
Ablativesusyūṣyantyāḥ susyūṣyantībhyām susyūṣyantībhyaḥ
Genitivesusyūṣyantyāḥ susyūṣyantyoḥ susyūṣyantīnām
Locativesusyūṣyantyām susyūṣyantyoḥ susyūṣyantīṣu

Compound susyūṣyanti - susyūṣyantī -

Adverb -susyūṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria