Declension table of ?susyūṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesusyūṣyamāṇam susyūṣyamāṇe susyūṣyamāṇāni
Vocativesusyūṣyamāṇa susyūṣyamāṇe susyūṣyamāṇāni
Accusativesusyūṣyamāṇam susyūṣyamāṇe susyūṣyamāṇāni
Instrumentalsusyūṣyamāṇena susyūṣyamāṇābhyām susyūṣyamāṇaiḥ
Dativesusyūṣyamāṇāya susyūṣyamāṇābhyām susyūṣyamāṇebhyaḥ
Ablativesusyūṣyamāṇāt susyūṣyamāṇābhyām susyūṣyamāṇebhyaḥ
Genitivesusyūṣyamāṇasya susyūṣyamāṇayoḥ susyūṣyamāṇānām
Locativesusyūṣyamāṇe susyūṣyamāṇayoḥ susyūṣyamāṇeṣu

Compound susyūṣyamāṇa -

Adverb -susyūṣyamāṇam -susyūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria