Declension table of ?susyūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesusyūṣyamāṇaḥ susyūṣyamāṇau susyūṣyamāṇāḥ
Vocativesusyūṣyamāṇa susyūṣyamāṇau susyūṣyamāṇāḥ
Accusativesusyūṣyamāṇam susyūṣyamāṇau susyūṣyamāṇān
Instrumentalsusyūṣyamāṇena susyūṣyamāṇābhyām susyūṣyamāṇaiḥ susyūṣyamāṇebhiḥ
Dativesusyūṣyamāṇāya susyūṣyamāṇābhyām susyūṣyamāṇebhyaḥ
Ablativesusyūṣyamāṇāt susyūṣyamāṇābhyām susyūṣyamāṇebhyaḥ
Genitivesusyūṣyamāṇasya susyūṣyamāṇayoḥ susyūṣyamāṇānām
Locativesusyūṣyamāṇe susyūṣyamāṇayoḥ susyūṣyamāṇeṣu

Compound susyūṣyamāṇa -

Adverb -susyūṣyamāṇam -susyūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria