Declension table of ?susyūṣya

Deva

NeuterSingularDualPlural
Nominativesusyūṣyam susyūṣye susyūṣyāṇi
Vocativesusyūṣya susyūṣye susyūṣyāṇi
Accusativesusyūṣyam susyūṣye susyūṣyāṇi
Instrumentalsusyūṣyeṇa susyūṣyābhyām susyūṣyaiḥ
Dativesusyūṣyāya susyūṣyābhyām susyūṣyebhyaḥ
Ablativesusyūṣyāt susyūṣyābhyām susyūṣyebhyaḥ
Genitivesusyūṣyasya susyūṣyayoḥ susyūṣyāṇām
Locativesusyūṣye susyūṣyayoḥ susyūṣyeṣu

Compound susyūṣya -

Adverb -susyūṣyam -susyūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria