Declension table of ?susyūṣita

Deva

MasculineSingularDualPlural
Nominativesusyūṣitaḥ susyūṣitau susyūṣitāḥ
Vocativesusyūṣita susyūṣitau susyūṣitāḥ
Accusativesusyūṣitam susyūṣitau susyūṣitān
Instrumentalsusyūṣitena susyūṣitābhyām susyūṣitaiḥ susyūṣitebhiḥ
Dativesusyūṣitāya susyūṣitābhyām susyūṣitebhyaḥ
Ablativesusyūṣitāt susyūṣitābhyām susyūṣitebhyaḥ
Genitivesusyūṣitasya susyūṣitayoḥ susyūṣitānām
Locativesusyūṣite susyūṣitayoḥ susyūṣiteṣu

Compound susyūṣita -

Adverb -susyūṣitam -susyūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria