Declension table of ?susyūṣat

Deva

NeuterSingularDualPlural
Nominativesusyūṣat susyūṣantī susyūṣatī susyūṣanti
Vocativesusyūṣat susyūṣantī susyūṣatī susyūṣanti
Accusativesusyūṣat susyūṣantī susyūṣatī susyūṣanti
Instrumentalsusyūṣatā susyūṣadbhyām susyūṣadbhiḥ
Dativesusyūṣate susyūṣadbhyām susyūṣadbhyaḥ
Ablativesusyūṣataḥ susyūṣadbhyām susyūṣadbhyaḥ
Genitivesusyūṣataḥ susyūṣatoḥ susyūṣatām
Locativesusyūṣati susyūṣatoḥ susyūṣatsu

Adverb -susyūṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria