Declension table of ?susyūṣat

Deva

MasculineSingularDualPlural
Nominativesusyūṣan susyūṣantau susyūṣantaḥ
Vocativesusyūṣan susyūṣantau susyūṣantaḥ
Accusativesusyūṣantam susyūṣantau susyūṣataḥ
Instrumentalsusyūṣatā susyūṣadbhyām susyūṣadbhiḥ
Dativesusyūṣate susyūṣadbhyām susyūṣadbhyaḥ
Ablativesusyūṣataḥ susyūṣadbhyām susyūṣadbhyaḥ
Genitivesusyūṣataḥ susyūṣatoḥ susyūṣatām
Locativesusyūṣati susyūṣatoḥ susyūṣatsu

Compound susyūṣat -

Adverb -susyūṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria