Declension table of ?susyūṣantī

Deva

FeminineSingularDualPlural
Nominativesusyūṣantī susyūṣantyau susyūṣantyaḥ
Vocativesusyūṣanti susyūṣantyau susyūṣantyaḥ
Accusativesusyūṣantīm susyūṣantyau susyūṣantīḥ
Instrumentalsusyūṣantyā susyūṣantībhyām susyūṣantībhiḥ
Dativesusyūṣantyai susyūṣantībhyām susyūṣantībhyaḥ
Ablativesusyūṣantyāḥ susyūṣantībhyām susyūṣantībhyaḥ
Genitivesusyūṣantyāḥ susyūṣantyoḥ susyūṣantīnām
Locativesusyūṣantyām susyūṣantyoḥ susyūṣantīṣu

Compound susyūṣanti - susyūṣantī -

Adverb -susyūṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria