Declension table of ?susyūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativesusyūṣaṇīyā susyūṣaṇīye susyūṣaṇīyāḥ
Vocativesusyūṣaṇīye susyūṣaṇīye susyūṣaṇīyāḥ
Accusativesusyūṣaṇīyām susyūṣaṇīye susyūṣaṇīyāḥ
Instrumentalsusyūṣaṇīyayā susyūṣaṇīyābhyām susyūṣaṇīyābhiḥ
Dativesusyūṣaṇīyāyai susyūṣaṇīyābhyām susyūṣaṇīyābhyaḥ
Ablativesusyūṣaṇīyāyāḥ susyūṣaṇīyābhyām susyūṣaṇīyābhyaḥ
Genitivesusyūṣaṇīyāyāḥ susyūṣaṇīyayoḥ susyūṣaṇīyānām
Locativesusyūṣaṇīyāyām susyūṣaṇīyayoḥ susyūṣaṇīyāsu

Adverb -susyūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria