सुबन्तावली सुस्वर

Roma

नपुंसकम्एकद्विबहु
प्रथमासुस्वरम् सुस्वरे सुस्वराणि
सम्बोधनम्सुस्वर सुस्वरे सुस्वराणि
द्वितीयासुस्वरम् सुस्वरे सुस्वराणि
तृतीयासुस्वरेण सुस्वराभ्याम् सुस्वरैः
चतुर्थीसुस्वराय सुस्वराभ्याम् सुस्वरेभ्यः
पञ्चमीसुस्वरात् सुस्वराभ्याम् सुस्वरेभ्यः
षष्ठीसुस्वरस्य सुस्वरयोः सुस्वराणाम्
सप्तमीसुस्वरे सुस्वरयोः सुस्वरेषु

समास सुस्वर

अव्यय ॰सुस्वरम् ॰सुस्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria