सुबन्तावली ?सुस्वादुतोय

Roma

पुमान्एकद्विबहु
प्रथमासुस्वादुतोयः सुस्वादुतोयौ सुस्वादुतोयाः
सम्बोधनम्सुस्वादुतोय सुस्वादुतोयौ सुस्वादुतोयाः
द्वितीयासुस्वादुतोयम् सुस्वादुतोयौ सुस्वादुतोयान्
तृतीयासुस्वादुतोयेन सुस्वादुतोयाभ्याम् सुस्वादुतोयैः सुस्वादुतोयेभिः
चतुर्थीसुस्वादुतोयाय सुस्वादुतोयाभ्याम् सुस्वादुतोयेभ्यः
पञ्चमीसुस्वादुतोयात् सुस्वादुतोयाभ्याम् सुस्वादुतोयेभ्यः
षष्ठीसुस्वादुतोयस्य सुस्वादुतोययोः सुस्वादुतोयानाम्
सप्तमीसुस्वादुतोये सुस्वादुतोययोः सुस्वादुतोयेषु

समास सुस्वादुतोय

अव्यय ॰सुस्वादुतोयम् ॰सुस्वादुतोयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria