Declension table of susūkṣma

Deva

NeuterSingularDualPlural
Nominativesusūkṣmam susūkṣme susūkṣmāṇi
Vocativesusūkṣma susūkṣme susūkṣmāṇi
Accusativesusūkṣmam susūkṣme susūkṣmāṇi
Instrumentalsusūkṣmeṇa susūkṣmābhyām susūkṣmaiḥ
Dativesusūkṣmāya susūkṣmābhyām susūkṣmebhyaḥ
Ablativesusūkṣmāt susūkṣmābhyām susūkṣmebhyaḥ
Genitivesusūkṣmasya susūkṣmayoḥ susūkṣmāṇām
Locativesusūkṣme susūkṣmayoḥ susūkṣmeṣu

Compound susūkṣma -

Adverb -susūkṣmam -susūkṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria