सुबन्तावली ?सुस्थितम्मन्य

Roma

पुमान्एकद्विबहु
प्रथमासुस्थितम्मन्यः सुस्थितम्मन्यौ सुस्थितम्मन्याः
सम्बोधनम्सुस्थितम्मन्य सुस्थितम्मन्यौ सुस्थितम्मन्याः
द्वितीयासुस्थितम्मन्यम् सुस्थितम्मन्यौ सुस्थितम्मन्यान्
तृतीयासुस्थितम्मन्येन सुस्थितम्मन्याभ्याम् सुस्थितम्मन्यैः सुस्थितम्मन्येभिः
चतुर्थीसुस्थितम्मन्याय सुस्थितम्मन्याभ्याम् सुस्थितम्मन्येभ्यः
पञ्चमीसुस्थितम्मन्यात् सुस्थितम्मन्याभ्याम् सुस्थितम्मन्येभ्यः
षष्ठीसुस्थितम्मन्यस्य सुस्थितम्मन्ययोः सुस्थितम्मन्यानाम्
सप्तमीसुस्थितम्मन्ये सुस्थितम्मन्ययोः सुस्थितम्मन्येषु

समास सुस्थितम्मन्य

अव्यय ॰सुस्थितम्मन्यम् ॰सुस्थितम्मन्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria