Declension table of susthita

Deva

NeuterSingularDualPlural
Nominativesusthitam susthite susthitāni
Vocativesusthita susthite susthitāni
Accusativesusthitam susthite susthitāni
Instrumentalsusthitena susthitābhyām susthitaiḥ
Dativesusthitāya susthitābhyām susthitebhyaḥ
Ablativesusthitāt susthitābhyām susthitebhyaḥ
Genitivesusthitasya susthitayoḥ susthitānām
Locativesusthite susthitayoḥ susthiteṣu

Compound susthita -

Adverb -susthitam -susthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria