सुबन्तावली ?सुस्थकल्प

Roma

पुमान्एकद्विबहु
प्रथमासुस्थकल्पः सुस्थकल्पौ सुस्थकल्पाः
सम्बोधनम्सुस्थकल्प सुस्थकल्पौ सुस्थकल्पाः
द्वितीयासुस्थकल्पम् सुस्थकल्पौ सुस्थकल्पान्
तृतीयासुस्थकल्पेन सुस्थकल्पाभ्याम् सुस्थकल्पैः सुस्थकल्पेभिः
चतुर्थीसुस्थकल्पाय सुस्थकल्पाभ्याम् सुस्थकल्पेभ्यः
पञ्चमीसुस्थकल्पात् सुस्थकल्पाभ्याम् सुस्थकल्पेभ्यः
षष्ठीसुस्थकल्पस्य सुस्थकल्पयोः सुस्थकल्पानाम्
सप्तमीसुस्थकल्पे सुस्थकल्पयोः सुस्थकल्पेषु

समास सुस्थकल्प

अव्यय ॰सुस्थकल्पम् ॰सुस्थकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria