Declension table of ?susrūṣī

Deva

FeminineSingularDualPlural
Nominativesusrūṣī susrūṣyau susrūṣyaḥ
Vocativesusrūṣi susrūṣyau susrūṣyaḥ
Accusativesusrūṣīm susrūṣyau susrūṣīḥ
Instrumentalsusrūṣyā susrūṣībhyām susrūṣībhiḥ
Dativesusrūṣyai susrūṣībhyām susrūṣībhyaḥ
Ablativesusrūṣyāḥ susrūṣībhyām susrūṣībhyaḥ
Genitivesusrūṣyāḥ susrūṣyoḥ susrūṣīṇām
Locativesusrūṣyām susrūṣyoḥ susrūṣīṣu

Compound susrūṣi - susrūṣī -

Adverb -susrūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria