Declension table of susnāta

Deva

NeuterSingularDualPlural
Nominativesusnātam susnāte susnātāni
Vocativesusnāta susnāte susnātāni
Accusativesusnātam susnāte susnātāni
Instrumentalsusnātena susnātābhyām susnātaiḥ
Dativesusnātāya susnātābhyām susnātebhyaḥ
Ablativesusnātāt susnātābhyām susnātebhyaḥ
Genitivesusnātasya susnātayoḥ susnātānām
Locativesusnāte susnātayoḥ susnāteṣu

Compound susnāta -

Adverb -susnātam -susnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria