Declension table of susmita

Deva

MasculineSingularDualPlural
Nominativesusmitaḥ susmitau susmitāḥ
Vocativesusmita susmitau susmitāḥ
Accusativesusmitam susmitau susmitān
Instrumentalsusmitena susmitābhyām susmitaiḥ susmitebhiḥ
Dativesusmitāya susmitābhyām susmitebhyaḥ
Ablativesusmitāt susmitābhyām susmitebhyaḥ
Genitivesusmitasya susmitayoḥ susmitānām
Locativesusmite susmitayoḥ susmiteṣu

Compound susmita -

Adverb -susmitam -susmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria