Declension table of susikta

Deva

MasculineSingularDualPlural
Nominativesusiktaḥ susiktau susiktāḥ
Vocativesusikta susiktau susiktāḥ
Accusativesusiktam susiktau susiktān
Instrumentalsusiktena susiktābhyām susiktaiḥ susiktebhiḥ
Dativesusiktāya susiktābhyām susiktebhyaḥ
Ablativesusiktāt susiktābhyām susiktebhyaḥ
Genitivesusiktasya susiktayoḥ susiktānām
Locativesusikte susiktayoḥ susikteṣu

Compound susikta -

Adverb -susiktam -susiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria