सुबन्तावली ?सुसरल

Roma

पुमान्एकद्विबहु
प्रथमासुसरलः सुसरलौ सुसरलाः
सम्बोधनम्सुसरल सुसरलौ सुसरलाः
द्वितीयासुसरलम् सुसरलौ सुसरलान्
तृतीयासुसरलेन सुसरलाभ्याम् सुसरलैः सुसरलेभिः
चतुर्थीसुसरलाय सुसरलाभ्याम् सुसरलेभ्यः
पञ्चमीसुसरलात् सुसरलाभ्याम् सुसरलेभ्यः
षष्ठीसुसरलस्य सुसरलयोः सुसरलानाम्
सप्तमीसुसरले सुसरलयोः सुसरलेषु

समास सुसरल

अव्यय ॰सुसरलम् ॰सुसरलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria