Declension table of susakthan

Deva

NeuterSingularDualPlural
Nominativesusaktha susakthnī susakthanī susakthāni
Vocativesusakthan susaktha susakthnī susakthanī susakthāni
Accusativesusaktha susakthnī susakthanī susakthāni
Instrumentalsusakthnā susakthabhyām susakthabhiḥ
Dativesusakthne susakthabhyām susakthabhyaḥ
Ablativesusakthnaḥ susakthabhyām susakthabhyaḥ
Genitivesusakthnaḥ susakthnoḥ susakthnām
Locativesusakthni susakthani susakthnoḥ susakthasu

Compound susaktha -

Adverb -susaktha -susaktham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria