Declension table of susaṃvāda

Deva

MasculineSingularDualPlural
Nominativesusaṃvādaḥ susaṃvādau susaṃvādāḥ
Vocativesusaṃvāda susaṃvādau susaṃvādāḥ
Accusativesusaṃvādam susaṃvādau susaṃvādān
Instrumentalsusaṃvādena susaṃvādābhyām susaṃvādaiḥ susaṃvādebhiḥ
Dativesusaṃvādāya susaṃvādābhyām susaṃvādebhyaḥ
Ablativesusaṃvādāt susaṃvādābhyām susaṃvādebhyaḥ
Genitivesusaṃvādasya susaṃvādayoḥ susaṃvādānām
Locativesusaṃvāde susaṃvādayoḥ susaṃvādeṣu

Compound susaṃvāda -

Adverb -susaṃvādam -susaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria